Original

एको निवातकवचानवधीद्दिव्यकार्मुकः ।एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥ ३ ॥

Segmented

एको निवात-कवचान् अवधीद् दिव्य-कार्मुकः एकः किरात-रूपेण स्थितम् शर्वम् अयोधयत्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
निवात निवात pos=a,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
दिव्य दिव्य pos=a,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
किरात किरात pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
शर्वम् शर्व pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan