Original

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु ।त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥ २७ ॥

Segmented

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु त्वद्-कृते वर्तते घोरः पार्थिवानाम् जन-क्षयः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
पापानि पाप pos=n,g=n,c=1,n=p
घोराणि घोर pos=a,g=n,c=1,n=p
समाचीर्णानि समाचर् pos=va,g=n,c=1,n=p,f=part
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
घोरः घोर pos=a,g=m,c=1,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s