Original

उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः ।गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ॥ २६ ॥

Segmented

उक्तो ऽसि बहुधा राजन् मा युध्यस्व इति पाण्डवैः गृह्णीषे न च तन् मोहात् पाण्डवेषु विशाम् पते

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
इति इति pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
गृह्णीषे ग्रह् pos=v,p=2,n=s,l=lat
pos=i
pos=i
तन् तद् pos=n,g=n,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s