Original

तदिदं तव कार्यं तु दूरप्राप्तं विजानता ।न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे ॥ २५ ॥

Segmented

तद् इदम् तव कार्यम् तु दूर-प्राप्तम् विजानता न कृतम् यत् त्वया पूर्वम् प्राप्त-अप्राप्त-विचारणे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तु तु pos=i
दूर दूर pos=a,comp=y
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
अप्राप्त अप्राप्त pos=a,comp=y
विचारणे विचारण pos=n,g=n,c=7,n=s