Original

संजय उवाच ।अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च ।तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥ २४ ॥

Segmented

संजय उवाच अतिक्रान्तम् हि यत् कार्यम् पश्चाच् चिन्तयति इति च तच् च अस्य न भवेत् कार्यम् चिन्तया च विनश्यति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
पश्चाच् पश्चात् pos=i
चिन्तयति चिन्तय् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
तच् तद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्यम् कार्य pos=n,g=n,c=1,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat