Original

अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् ।सहिष्यामि सुघोराणि शल्यभूतानि संजय ॥ २० ॥

Segmented

अहो दुःखानि तीव्राणि दुर्योधन-कृता अहम् सहिष्यामि सु घोरानि शल्य-भूतानि संजय

Analysis

Word Lemma Parse
अहो अहो pos=i
दुःखानि दुःख pos=n,g=n,c=2,n=p
तीव्राणि तीव्र pos=a,g=n,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
कृता कृ pos=va,g=n,c=2,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
सहिष्यामि सह् pos=v,p=1,n=s,l=lrt
सु सु pos=i
घोरानि घोर pos=a,g=n,c=2,n=p
शल्य शल्य pos=n,comp=y
भूतानि भू pos=va,g=n,c=2,n=p,f=part
संजय संजय pos=n,g=m,c=8,n=s