Original

पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् ।एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥ २ ॥

Segmented

पार्थो ह्य् एको ऽहरद् भद्राम् एकः च अग्निम् अतर्पयत् एकः च इमाम् महीम् जित्वा चक्रे बलि-भृत् नृपान्

Analysis

Word Lemma Parse
पार्थो पार्थ pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एको एक pos=n,g=m,c=1,n=s
ऽहरद् हृ pos=v,p=3,n=s,l=lan
भद्राम् भद्रा pos=n,g=f,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
एकः एक pos=n,g=m,c=1,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
जित्वा जि pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
बलि बलि pos=n,comp=y
भृत् भृत् pos=a,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p