Original

अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे ।नातरद्रभसः कर्णो दैवं नूनं परायणम् ।अहो द्यूतस्य निष्ठेयं घोरा संप्रति वर्तते ॥ १९ ॥

Segmented

अहो बत महद् दुःखम् यत्र पाण्डु-सुतान् रणे न अतरत् रभसः कर्णो दैवम् नूनम् परायणम् अहो द्यूतस्य निष्ठा इयम् घोरा संप्रति वर्तते

Analysis

Word Lemma Parse
अहो अहो pos=i
बत बत pos=i
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
pos=i
अतरत् तृ pos=v,p=3,n=s,l=lan
रभसः रभस pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
अहो अहो pos=i
द्यूतस्य द्यूत pos=n,g=n,c=6,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
संप्रति सम्प्रति pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat