Original

दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् ।पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ॥ १७ ॥

Segmented

दुर्योधनम् तदा दृष्ट्वा पाण्डवेन भृश-अर्दितम् पराक्रान्तान् पाण्डु-सुतान् दृष्ट्वा च अपि महा-आहवे

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
पराक्रान्तान् पराक्रम् pos=va,g=m,c=2,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s