Original

कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् ।कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् ।तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ॥ १६ ॥

Segmented

कर्णो ह्य् एको महा-बाहुः हन्यात् पार्थान् स सोमकान् कर्णस्य भुजयोः वीर्यम् शक्र-विष्णु-समम् मतम् तथा अस्त्राणि सु घोराणि विक्रमः च महात्मनः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एको एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
शक्र शक्र pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सु सु pos=i
घोराणि घोर pos=a,g=n,c=1,n=p
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s