Original

धृतराष्ट्र उवाच ।यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा ।अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् ॥ १४ ॥

Segmented

धृतराष्ट्र उवाच यद् वो ऽगमन् मनो मन्दाः कर्णम् वैकर्तनम् तदा अप्य् अद्राक्षत तम् यूयम् शीत-आर्ताः इव भास्करम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽगमन् गम् pos=v,p=3,n=s,l=lun
मनो मनस् pos=n,g=n,c=1,n=s
मन्दाः मन्द pos=a,g=m,c=8,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
तदा तदा pos=i
अप्य् अपि pos=i
अद्राक्षत दृश् pos=v,p=2,n=p,l=lun
तम् तद् pos=n,g=m,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
शीत शीत pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s