Original

पुरंदरसमं युद्धे मरुद्गणसमं बले ।कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ।सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥ १३ ॥

Segmented

पुरन्दर-समम् युद्धे मरुत्-गण-समम् बले कार्तवीर्य-समम् वीर्ये कर्णम् राज्ञो ऽगमन् मनः सूतपुत्रम् महा-इष्वासम् बन्धुम् आत्ययिकेष्व् इव

Analysis

Word Lemma Parse
पुरन्दर पुरंदर pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मरुत् मरुत् pos=n,comp=y
गण गण pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
बले बल pos=n,g=n,c=7,n=s
कार्तवीर्य कार्तवीर्य pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽगमन् गम् pos=v,p=3,n=s,l=lun
मनः मनस् pos=n,g=n,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
आत्ययिकेष्व् आत्ययिक pos=a,g=m,c=7,n=p
इव इव pos=i