Original

अथ प्रतीपकर्तारं सततं विजितात्मनाम् ।सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥ १२ ॥

Segmented

अथ प्रतीप-कर्तारम् सततम् विजित-आत्मनाम् सस्मार वृषभ-स्कन्धम् कर्णम् दुर्योधनस् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रतीप प्रतीप pos=a,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
सततम् सततम् pos=i
विजित विजि pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
सस्मार स्मृ pos=v,p=3,n=s,l=lit
वृषभ वृषभ pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i