Original

तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् ।प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥ ११ ॥

Segmented

ते ऽपश्यन् विहितम् व्यूहम् धर्मराजेन दुर्जयम् प्रयत्नात् कुरु-मुख्येन बृहस्पति-उशनः-मतात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपश्यन् पश् pos=v,p=3,n=p,l=lan
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
बृहस्पति बृहस्पति pos=n,comp=y
उशनः उशनस् pos=n,comp=y
मतात् मत pos=n,g=n,c=5,n=s