Original

एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् ।सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः ॥ १० ॥

Segmented

एवम् उक्तस् तथा इति उक्त्वा सो ऽनुजज्ञे नृप-उत्तमान् सुख-उषिताः ते रजनीम् हृष्टा युद्धाय निर्ययुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽनुजज्ञे अनुज्ञा pos=v,p=3,n=s,l=lit
नृप नृप pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
रजनीम् रजनी pos=n,g=f,c=2,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit