Original

धृतराष्ट्र उवाच ।स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः ।न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच न ह्य् अस्य समरे मुच्येत अन्तकः ऽप्य् आततायिनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ह्य् हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
अन्तकः अन्तक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
आततायिनः आततायिन् pos=a,g=m,c=6,n=s