Original

ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः ।सारथिं चोदयामास याहि यत्र सुयोधनः ॥ ९ ॥

Segmented

ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः सारथिम् चोदयामास याहि यत्र सुयोधनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रमत्त प्रमद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सद्गवः सद्गव pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s