Original

स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥ ८ ॥

Segmented

स सूतः चोदितो राज्ञा राज्ञः स्यन्दनम् उत्तमम् युधिष्ठिरस्य अभिमुखम् प्रेषयामास संयुगे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s