Original

अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।ध्रियमाणेन छत्रेण राजा राजति दंशितः ॥ ७ ॥

Segmented

अत्र माम् प्रापय क्षिप्रम् सारथे यत्र पाण्डवः ध्रियमाणेन छत्रेण राजा राजति दंशितः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
सारथे सारथि pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
छत्रेण छत्त्र pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजति राज् pos=v,p=3,n=s,l=lat
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part