Original

संजय उवाच ।संसक्तेषु च सैन्येषु युध्यमानेषु भागशः ।रथमन्यं समास्थाय पुत्रस्तव विशां पते ॥ ५ ॥

Segmented

संजय उवाच संसक्तेषु च सैन्येषु युध्यमानेषु भागशः रथम् अन्यम् समास्थाय पुत्रस् तव विशाम् पते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संसक्तेषु संसञ्ज् pos=va,g=n,c=7,n=p,f=part
pos=i
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
युध्यमानेषु युध् pos=va,g=n,c=7,n=p,f=part
भागशः भागशस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s