Original

अपराह्णे कथं युद्धमभवल्लोमहर्षणम् ।तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥ ४ ॥

Segmented

अपराह्णे कथम् युद्धम् अभवल् लोम-हर्षणम् तन् मे आचक्ष्व तत्त्वेन कुशलो ह्य् असि संजय

Analysis

Word Lemma Parse
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवल् भू pos=v,p=3,n=s,l=lan
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s