Original

भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् ।अभिदुद्राव वेगेन कृतवर्माणमाहवे ।एवं तदभवद्युद्धं त्वदीयानां परैः सह ॥ ३२ ॥

Segmented

भीमो ऽपि महतीम् गृह्य गदाम् हेम-परिष्कृताम् अभिदुद्राव वेगेन कृतवर्माणम् आहवे एवम् तद् अभवद् युद्धम् त्वदीयानाम् परैः सह

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृताम् परिष्कृ pos=va,g=f,c=2,n=s,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
एवम् एवम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i