Original

ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् ।प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥ ३१ ॥

Segmented

ततस् त्वरितम् आगत्य कृतवर्मा ते आत्मजम् प्रत्यपद्यत राजानम् मग्नम् वै व्यसन-अर्णवे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वरितम् त्वरितम् pos=i
आगत्य आगम् pos=vi
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
व्यसन व्यसन pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s