Original

रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे ।भृशं संविग्नहृदयः पपात च मुमोह च ॥ ३० ॥

Segmented

रथ-स्थः स तया विद्धो वर्म भित्त्वा महा-आहवे भृशम् संविग्न-हृदयः पपात च मुमोह च

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
संविग्न संविज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i