Original

दुर्योधनस्तु विरथः कृतस्तत्र महारणे ।धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥ ३ ॥

Segmented

दुर्योधनस् तु विरथः कृतस् तत्र महा-रणे धर्मपुत्रः कथम् चक्रे तस्मिन् वा नृपतिः कथम्

Analysis

Word Lemma Parse
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
विरथः विरथ pos=a,g=m,c=1,n=s
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
वा वा pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
कथम् कथम् pos=i