Original

तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् ।धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ।दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥ २९ ॥

Segmented

तम् आलक्ष्य उद्यत-गदम् दण्ड-हस्तम् इव अन्तकम् धर्मराजो महा-शक्तिम् प्राहिणोत् तव सूनवे दीप्यमानाम् महा-वेगाम् महा-उल्काम् ज्वलिताम् इव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
उद्यत उद्यम् pos=va,comp=y,f=part
गदम् गदा pos=n,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सूनवे सूनु pos=n,g=m,c=4,n=s
दीप्यमानाम् दीप् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
उल्काम् उल्का pos=n,g=f,c=2,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i