Original

ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥ २८ ॥

Segmented

ततो दुर्योधनः क्रुद्धो गदाम् उद्यम्य वेगितः विधित्सुः कलहस्य अन्तम् अभिदुद्राव पाण्डवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
वेगितः वेगित pos=a,g=m,c=1,n=s
विधित्सुः विधित्सु pos=a,g=m,c=1,n=s
कलहस्य कलह pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s