Original

स तु बाणः समासाद्य तव पुत्रं महारथम् ।व्यमोहयत राजानं धरणीं च जगाम ह ॥ २७ ॥

Segmented

स तु बाणः समासाद्य तव पुत्रम् महा-रथम् व्यमोहयत राजानम् धरणीम् च जगाम ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बाणः बाण pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
व्यमोहयत विमोहय् pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i