Original

समाधत्त च तं बाणं धनुष्युग्रं महाबलः ।चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥ २६ ॥

Segmented

समाधत्त च तम् बाणम् धनुष्य् उग्रम् महा-बलः चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी

Analysis

Word Lemma Parse
समाधत्त समाधा pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
धनुष्य् धनुस् pos=n,g=n,c=7,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s