Original

सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः ।दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥ २५ ॥

Segmented

सो ऽतिविद्धो बलवताम् अग्रणीः शत्रु-तापनः दुर्योधनम् समुद्दिश्य बाणम् जग्राह स त्वरः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवताम् बलवत् pos=a,g=m,c=6,n=p
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
बाणम् बाण pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s