Original

निपपात ततः साथ हेमदण्डा महाघना ।निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥ २३ ॥

Segmented

निपपात ततः सा अथ हेम-दण्डा महा-घना निपतन्ती महा-उल्का इव व्यराजत् शिखि-सन्निभा

Analysis

Word Lemma Parse
निपपात निपत् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अथ अथ pos=i
हेम हेमन् pos=n,comp=y
दण्डा दण्ड pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
घना घन pos=a,g=f,c=1,n=s
निपतन्ती निपत् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
व्यराजत् विराज् pos=v,p=3,n=s,l=lan
शिखि शिखिन् pos=n,comp=y
सन्निभा संनिभ pos=a,g=f,c=1,n=s