Original

ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥ २१ ॥

Segmented

ततो दुर्योधनो राजा शक्तिम् चिक्षेप भारत सर्व-पारशवाम् तीक्ष्णाम् महा-उल्का-प्रतिमाम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पारशवाम् पारशव pos=a,g=f,c=2,n=s
तीक्ष्णाम् तीक्ष्ण pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
उल्का उल्का pos=n,comp=y
प्रतिमाम् प्रतिमा pos=n,g=f,c=2,n=s
तदा तदा pos=i