Original

प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् ।पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ २० ॥

Segmented

प्रतिविव्याध तम् तूर्णम् तव पुत्रो महीपतिम् पञ्चभिः निशितैः बाणैः हेम-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part