Original

तथा तु मे कथयसे यथा युद्धं तु वर्तते ।न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥ २ ॥

Segmented

तथा तु मे कथयसे यथा युद्धम् तु वर्तते न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
कथयसे कथय् pos=v,p=2,n=s,l=lat
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तु तु pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
सूत सूत pos=n,g=m,c=8,n=s
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s