Original

ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः ।आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥ १९ ॥

Segmented

ततो युधिष्ठिरो राजा तव पुत्रम् त्रिभिः शरैः आजघान उरसि क्रुद्धो वज्र-वेगः दुरासदः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s