Original

शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ ।अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥ १८ ॥

Segmented

शङ्ख-शब्द-रवान् च एव चक्रतुस् तौ रथ-उत्तमौ अन्योन्यम् च महा-राज पीडयांचक्रतुः भृशम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
चक्रतुस् कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पीडयांचक्रतुः पीडय् pos=v,p=3,n=d,l=lit
भृशम् भृशम् pos=i