Original

ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः ।तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥ १७ ॥

Segmented

ततो राजन् प्रतिभयान् सिंहनादान् मुहुः मुहुः तलयोः च तथा शब्दान् धनुषोः च महा-आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतिभयान् प्रतिभय pos=a,g=m,c=2,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
तलयोः तल pos=n,g=m,c=6,n=d
pos=i
तथा तथा pos=i
शब्दान् शब्द pos=n,g=m,c=2,n=p
धनुषोः धनुस् pos=n,g=n,c=6,n=d
pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s