Original

ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ ।विरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥ १६ ॥

Segmented

ततः पूर्ण-आयत-उत्सृष्टैः अन्योन्यम् सु कृत-व्रणौ विरेजतुः महा-राज पुष्पिताव् इव किंशुकौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सु सु pos=i
कृत कृ pos=va,comp=y,f=part
व्रणौ व्रण pos=n,g=m,c=1,n=d
विरेजतुः विराज् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुष्पिताव् पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d