Original

अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव ।अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥ १५ ॥

Segmented

अन्योन्यम् जघ्नतुः च एव नर्दमानौ वृषाव् इव अन्योन्यम् प्रेक्षमाणौ च चेरतुस् तौ महा-रथा

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
pos=i
एव एव pos=i
नर्दमानौ नर्द् pos=va,g=m,c=1,n=d,f=part
वृषाव् वृष pos=n,g=m,c=1,n=d
इव इव pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रेक्षमाणौ प्रेक्ष् pos=va,g=m,c=1,n=d,f=part
pos=i
चेरतुस् चर् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d