Original

तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् ।सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया ॥ १४ ॥

Segmented

ताव् अन्योन्यम् सु संरब्धौ शर-वर्षाणि अमुञ्चताम् सिंहाव् इव सु संक्रुद्धौ परस्पर-जिगीषया

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सु सु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अमुञ्चताम् मुच् pos=v,p=3,n=d,l=lan
सिंहाव् सिंह pos=n,g=m,c=1,n=d
इव इव pos=i
सु सु pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
परस्पर परस्पर pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s