Original

अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ।अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥ १२ ॥

Segmented

अपविध्य धनुः छिन्नम् क्रोध-संरक्त-लोचनः अन्यत् कार्मुकम् आदाय धर्मपुत्रः चमू-मुखे

Analysis

Word Lemma Parse
अपविध्य अपव्यध् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s