Original

ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ।तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः ॥ ११ ॥

Segmented

ततो दुर्योधनो राजा धर्म-शीलस्य मारिष तम् न अमृष्यत संक्रुद्धो व्यवसायम् युधिष्ठिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s