Original

तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ।समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ।ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥ १० ॥

Segmented

तौ समाजग्मतुः वीरौ भ्रातरौ रथ-सत्तमौ समेत्य च महा-वीर्यौ संनद्धौ युद्ध-दुर्मदौ ततक्षतुः महा-इष्वासौ शरैः अन्योन्यम् आहवे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
समाजग्मतुः समागम् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
समेत्य समे pos=vi
pos=i
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
संनद्धौ संनह् pos=va,g=m,c=1,n=d,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदौ दुर्मद pos=a,g=m,c=1,n=d
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
शरैः शर pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s