Original

धृतराष्ट्र उवाच ।अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अति तीव्रानि दुःखानि दुःसहानि बहूनि च ते अहम् संजय अश्रौषम् पुत्राणाम् मम संक्षयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अति अति pos=i
तीव्रानि तीव्र pos=a,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
दुःसहानि दुःसह pos=a,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
संक्षयम् संक्षय pos=n,g=m,c=2,n=s