Original

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः ।शत्रुंजयश्च विंशत्या सुशर्मा नवभिः शरैः ॥ ९ ॥

Segmented

मित्रवर्मा त्रिसप्तत्या सौश्रुतिः च अपि पञ्चभिः शत्रुंजयः च विंशत्या सुशर्मा नवभिः शरैः

Analysis

Word Lemma Parse
मित्रवर्मा मित्रवर्मन् pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
सौश्रुतिः सौश्रुति pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शत्रुंजयः शत्रुंजय pos=n,g=m,c=1,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p