Original

सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् ।मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः ॥ ८ ॥

Segmented

सत्यसेनस् त्रिभिः बाणैः विव्याध युधि पाण्डवम् मित्रदेवस् त्रिषष्ट्या च चन्द्रदेवः च सप्तभिः

Analysis

Word Lemma Parse
सत्यसेनस् सत्यसेन pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
मित्रदेवस् मित्रदेव pos=n,g=m,c=1,n=s
त्रिषष्ट्या त्रिषष्टि pos=n,g=f,c=3,n=s
pos=i
चन्द्रदेवः चन्द्रदेव pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p