Original

एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम् ॥ ७५ ॥

Segmented

एवम् एष क्षयो वृत्तः कुरु-पाण्डव-सेनयोः अपराह्णे महा-राज काङ्क्षन्त्योः विपुलम् जयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
काङ्क्षन्त्योः काङ्क्ष् pos=va,g=f,c=6,n=d,f=part
विपुलम् विपुल pos=a,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s