Original

पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनंजयः ।भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ॥ ७४ ॥

Segmented

पाञ्चालान् अवधीत् कर्णस् त्रिगर्तांः च धनंजयः भीमसेनः कुरून् राजन् हस्ति-अनीकम् च सर्वशः

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्रिगर्तांः त्रिगर्त pos=n,g=m,c=2,n=p
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i