Original

रथैर्भग्नैर्महाराज वारणैश्च निपातितैः ।हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ॥ ७२ ॥

Segmented

रथैः भग्नैः महा-राज वारणैः च निपातितैः हयैः च पतितैस् तत्र नरैः च विनिपातितैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
हयैः हय pos=n,g=m,c=3,n=p
pos=i
पतितैस् पत् pos=va,g=m,c=3,n=p,f=part
तत्र तत्र pos=i
नरैः नर pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part