Original

नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः ।योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ॥ ७० ॥

Segmented

न एव स्वे न परे राजन् विज्ञायन्ते शर-आतुराः योद्धव्यम् इति युध्यन्ते राजानो जय-गृद्धिन्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
स्वे स्व pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विज्ञायन्ते विज्ञा pos=v,p=3,n=p,l=lat
शर शर pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p